मङ्गितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मङ्गितव्यः
मङ्गितव्यौ
मङ्गितव्याः
सम्बोधन
मङ्गितव्य
मङ्गितव्यौ
मङ्गितव्याः
द्वितीया
मङ्गितव्यम्
मङ्गितव्यौ
मङ्गितव्यान्
तृतीया
मङ्गितव्येन
मङ्गितव्याभ्याम्
मङ्गितव्यैः
चतुर्थी
मङ्गितव्याय
मङ्गितव्याभ्याम्
मङ्गितव्येभ्यः
पञ्चमी
मङ्गितव्यात् / मङ्गितव्याद्
मङ्गितव्याभ्याम्
मङ्गितव्येभ्यः
षष्ठी
मङ्गितव्यस्य
मङ्गितव्ययोः
मङ्गितव्यानाम्
सप्तमी
मङ्गितव्ये
मङ्गितव्ययोः
मङ्गितव्येषु
 
एक
द्वि
बहु
प्रथमा
मङ्गितव्यः
मङ्गितव्यौ
मङ्गितव्याः
सम्बोधन
मङ्गितव्य
मङ्गितव्यौ
मङ्गितव्याः
द्वितीया
मङ्गितव्यम्
मङ्गितव्यौ
मङ्गितव्यान्
तृतीया
मङ्गितव्येन
मङ्गितव्याभ्याम्
मङ्गितव्यैः
चतुर्थी
मङ्गितव्याय
मङ्गितव्याभ्याम्
मङ्गितव्येभ्यः
पञ्चमी
मङ्गितव्यात् / मङ्गितव्याद्
मङ्गितव्याभ्याम्
मङ्गितव्येभ्यः
षष्ठी
मङ्गितव्यस्य
मङ्गितव्ययोः
मङ्गितव्यानाम्
सप्तमी
मङ्गितव्ये
मङ्गितव्ययोः
मङ्गितव्येषु


अन्याः