मङ्गनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मङ्गनीयः
मङ्गनीयौ
मङ्गनीयाः
सम्बोधन
मङ्गनीय
मङ्गनीयौ
मङ्गनीयाः
द्वितीया
मङ्गनीयम्
मङ्गनीयौ
मङ्गनीयान्
तृतीया
मङ्गनीयेन
मङ्गनीयाभ्याम्
मङ्गनीयैः
चतुर्थी
मङ्गनीयाय
मङ्गनीयाभ्याम्
मङ्गनीयेभ्यः
पञ्चमी
मङ्गनीयात् / मङ्गनीयाद्
मङ्गनीयाभ्याम्
मङ्गनीयेभ्यः
षष्ठी
मङ्गनीयस्य
मङ्गनीययोः
मङ्गनीयानाम्
सप्तमी
मङ्गनीये
मङ्गनीययोः
मङ्गनीयेषु
 
एक
द्वि
बहु
प्रथमा
मङ्गनीयः
मङ्गनीयौ
मङ्गनीयाः
सम्बोधन
मङ्गनीय
मङ्गनीयौ
मङ्गनीयाः
द्वितीया
मङ्गनीयम्
मङ्गनीयौ
मङ्गनीयान्
तृतीया
मङ्गनीयेन
मङ्गनीयाभ्याम्
मङ्गनीयैः
चतुर्थी
मङ्गनीयाय
मङ्गनीयाभ्याम्
मङ्गनीयेभ्यः
पञ्चमी
मङ्गनीयात् / मङ्गनीयाद्
मङ्गनीयाभ्याम्
मङ्गनीयेभ्यः
षष्ठी
मङ्गनीयस्य
मङ्गनीययोः
मङ्गनीयानाम्
सप्तमी
मङ्गनीये
मङ्गनीययोः
मङ्गनीयेषु


अन्याः