मङ्खितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मङ्खितव्यः
मङ्खितव्यौ
मङ्खितव्याः
सम्बोधन
मङ्खितव्य
मङ्खितव्यौ
मङ्खितव्याः
द्वितीया
मङ्खितव्यम्
मङ्खितव्यौ
मङ्खितव्यान्
तृतीया
मङ्खितव्येन
मङ्खितव्याभ्याम्
मङ्खितव्यैः
चतुर्थी
मङ्खितव्याय
मङ्खितव्याभ्याम्
मङ्खितव्येभ्यः
पञ्चमी
मङ्खितव्यात् / मङ्खितव्याद्
मङ्खितव्याभ्याम्
मङ्खितव्येभ्यः
षष्ठी
मङ्खितव्यस्य
मङ्खितव्ययोः
मङ्खितव्यानाम्
सप्तमी
मङ्खितव्ये
मङ्खितव्ययोः
मङ्खितव्येषु
 
एक
द्वि
बहु
प्रथमा
मङ्खितव्यः
मङ्खितव्यौ
मङ्खितव्याः
सम्बोधन
मङ्खितव्य
मङ्खितव्यौ
मङ्खितव्याः
द्वितीया
मङ्खितव्यम्
मङ्खितव्यौ
मङ्खितव्यान्
तृतीया
मङ्खितव्येन
मङ्खितव्याभ्याम्
मङ्खितव्यैः
चतुर्थी
मङ्खितव्याय
मङ्खितव्याभ्याम्
मङ्खितव्येभ्यः
पञ्चमी
मङ्खितव्यात् / मङ्खितव्याद्
मङ्खितव्याभ्याम्
मङ्खितव्येभ्यः
षष्ठी
मङ्खितव्यस्य
मङ्खितव्ययोः
मङ्खितव्यानाम्
सप्तमी
मङ्खितव्ये
मङ्खितव्ययोः
मङ्खितव्येषु


अन्याः