मङ्कक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मङ्ककः
मङ्ककौ
मङ्ककाः
सम्बोधन
मङ्कक
मङ्ककौ
मङ्ककाः
द्वितीया
मङ्ककम्
मङ्ककौ
मङ्ककान्
तृतीया
मङ्ककेन
मङ्ककाभ्याम्
मङ्ककैः
चतुर्थी
मङ्ककाय
मङ्ककाभ्याम्
मङ्ककेभ्यः
पञ्चमी
मङ्ककात् / मङ्ककाद्
मङ्ककाभ्याम्
मङ्ककेभ्यः
षष्ठी
मङ्ककस्य
मङ्ककयोः
मङ्ककानाम्
सप्तमी
मङ्कके
मङ्ककयोः
मङ्ककेषु
 
एक
द्वि
बहु
प्रथमा
मङ्ककः
मङ्ककौ
मङ्ककाः
सम्बोधन
मङ्कक
मङ्ककौ
मङ्ककाः
द्वितीया
मङ्ककम्
मङ्ककौ
मङ्ककान्
तृतीया
मङ्ककेन
मङ्ककाभ्याम्
मङ्ककैः
चतुर्थी
मङ्ककाय
मङ्ककाभ्याम्
मङ्ककेभ्यः
पञ्चमी
मङ्ककात् / मङ्ककाद्
मङ्ककाभ्याम्
मङ्ककेभ्यः
षष्ठी
मङ्ककस्य
मङ्ककयोः
मङ्ककानाम्
सप्तमी
मङ्कके
मङ्ककयोः
मङ्ककेषु


अन्याः