मघवन् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मघवान् / मघवा
मघवन्तौ / मघवानौ
मघवन्तः / मघवानः
सम्बोधन
मघवन्
मघवन्तौ / मघवानौ
मघवन्तः / मघवानः
द्वितीया
मघवन्तम् / मघवानम्
मघवन्तौ / मघवानौ
मघवतः / मघोनः
तृतीया
मघवता / मघोना
मघवद्भ्याम् / मघवभ्याम्
मघवद्भिः / मघवभिः
चतुर्थी
मघवते / मघोने
मघवद्भ्याम् / मघवभ्याम्
मघवद्भ्यः / मघवभ्यः
पञ्चमी
मघवतः / मघोनः
मघवद्भ्याम् / मघवभ्याम्
मघवद्भ्यः / मघवभ्यः
षष्ठी
मघवतः / मघोनः
मघवतोः / मघोनोः
मघवताम् / मघोनाम्
सप्तमी
मघवति / मघोनि
मघवतोः / मघोनोः
मघवत्सु / मघवसु
 
एक
द्वि
बहु
प्रथमा
मघवान् / मघवा
मघवन्तौ / मघवानौ
मघवन्तः / मघवानः
सम्बोधन
मघवन्
मघवन्तौ / मघवानौ
मघवन्तः / मघवानः
द्वितीया
मघवन्तम् / मघवानम्
मघवन्तौ / मघवानौ
मघवतः / मघोनः
तृतीया
मघवता / मघोना
मघवद्भ्याम् / मघवभ्याम्
मघवद्भिः / मघवभिः
चतुर्थी
मघवते / मघोने
मघवद्भ्याम् / मघवभ्याम्
मघवद्भ्यः / मघवभ्यः
पञ्चमी
मघवतः / मघोनः
मघवद्भ्याम् / मघवभ्याम्
मघवद्भ्यः / मघवभ्यः
षष्ठी
मघवतः / मघोनः
मघवतोः / मघोनोः
मघवताम् / मघोनाम्
सप्तमी
मघवति / मघोनि
मघवतोः / मघोनोः
मघवत्सु / मघवसु