मखितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मखितव्यः
मखितव्यौ
मखितव्याः
सम्बोधन
मखितव्य
मखितव्यौ
मखितव्याः
द्वितीया
मखितव्यम्
मखितव्यौ
मखितव्यान्
तृतीया
मखितव्येन
मखितव्याभ्याम्
मखितव्यैः
चतुर्थी
मखितव्याय
मखितव्याभ्याम्
मखितव्येभ्यः
पञ्चमी
मखितव्यात् / मखितव्याद्
मखितव्याभ्याम्
मखितव्येभ्यः
षष्ठी
मखितव्यस्य
मखितव्ययोः
मखितव्यानाम्
सप्तमी
मखितव्ये
मखितव्ययोः
मखितव्येषु
 
एक
द्वि
बहु
प्रथमा
मखितव्यः
मखितव्यौ
मखितव्याः
सम्बोधन
मखितव्य
मखितव्यौ
मखितव्याः
द्वितीया
मखितव्यम्
मखितव्यौ
मखितव्यान्
तृतीया
मखितव्येन
मखितव्याभ्याम्
मखितव्यैः
चतुर्थी
मखितव्याय
मखितव्याभ्याम्
मखितव्येभ्यः
पञ्चमी
मखितव्यात् / मखितव्याद्
मखितव्याभ्याम्
मखितव्येभ्यः
षष्ठी
मखितव्यस्य
मखितव्ययोः
मखितव्यानाम्
सप्तमी
मखितव्ये
मखितव्ययोः
मखितव्येषु


अन्याः