मखनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मखनीयः
मखनीयौ
मखनीयाः
सम्बोधन
मखनीय
मखनीयौ
मखनीयाः
द्वितीया
मखनीयम्
मखनीयौ
मखनीयान्
तृतीया
मखनीयेन
मखनीयाभ्याम्
मखनीयैः
चतुर्थी
मखनीयाय
मखनीयाभ्याम्
मखनीयेभ्यः
पञ्चमी
मखनीयात् / मखनीयाद्
मखनीयाभ्याम्
मखनीयेभ्यः
षष्ठी
मखनीयस्य
मखनीययोः
मखनीयानाम्
सप्तमी
मखनीये
मखनीययोः
मखनीयेषु
 
एक
द्वि
बहु
प्रथमा
मखनीयः
मखनीयौ
मखनीयाः
सम्बोधन
मखनीय
मखनीयौ
मखनीयाः
द्वितीया
मखनीयम्
मखनीयौ
मखनीयान्
तृतीया
मखनीयेन
मखनीयाभ्याम्
मखनीयैः
चतुर्थी
मखनीयाय
मखनीयाभ्याम्
मखनीयेभ्यः
पञ्चमी
मखनीयात् / मखनीयाद्
मखनीयाभ्याम्
मखनीयेभ्यः
षष्ठी
मखनीयस्य
मखनीययोः
मखनीयानाम्
सप्तमी
मखनीये
मखनीययोः
मखनीयेषु


अन्याः