मक्षिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मक्षिकः
मक्षिकौ
मक्षिकाः
सम्बोधन
मक्षिक
मक्षिकौ
मक्षिकाः
द्वितीया
मक्षिकम्
मक्षिकौ
मक्षिकान्
तृतीया
मक्षिकेण
मक्षिकाभ्याम्
मक्षिकैः
चतुर्थी
मक्षिकाय
मक्षिकाभ्याम्
मक्षिकेभ्यः
पञ्चमी
मक्षिकात् / मक्षिकाद्
मक्षिकाभ्याम्
मक्षिकेभ्यः
षष्ठी
मक्षिकस्य
मक्षिकयोः
मक्षिकाणाम्
सप्तमी
मक्षिके
मक्षिकयोः
मक्षिकेषु
 
एक
द्वि
बहु
प्रथमा
मक्षिकः
मक्षिकौ
मक्षिकाः
सम्बोधन
मक्षिक
मक्षिकौ
मक्षिकाः
द्वितीया
मक्षिकम्
मक्षिकौ
मक्षिकान्
तृतीया
मक्षिकेण
मक्षिकाभ्याम्
मक्षिकैः
चतुर्थी
मक्षिकाय
मक्षिकाभ्याम्
मक्षिकेभ्यः
पञ्चमी
मक्षिकात् / मक्षिकाद्
मक्षिकाभ्याम्
मक्षिकेभ्यः
षष्ठी
मक्षिकस्य
मक्षिकयोः
मक्षिकाणाम्
सप्तमी
मक्षिके
मक्षिकयोः
मक्षिकेषु


अन्याः