मंहितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मंहितव्यः
मंहितव्यौ
मंहितव्याः
सम्बोधन
मंहितव्य
मंहितव्यौ
मंहितव्याः
द्वितीया
मंहितव्यम्
मंहितव्यौ
मंहितव्यान्
तृतीया
मंहितव्येन
मंहितव्याभ्याम्
मंहितव्यैः
चतुर्थी
मंहितव्याय
मंहितव्याभ्याम्
मंहितव्येभ्यः
पञ्चमी
मंहितव्यात् / मंहितव्याद्
मंहितव्याभ्याम्
मंहितव्येभ्यः
षष्ठी
मंहितव्यस्य
मंहितव्ययोः
मंहितव्यानाम्
सप्तमी
मंहितव्ये
मंहितव्ययोः
मंहितव्येषु
 
एक
द्वि
बहु
प्रथमा
मंहितव्यः
मंहितव्यौ
मंहितव्याः
सम्बोधन
मंहितव्य
मंहितव्यौ
मंहितव्याः
द्वितीया
मंहितव्यम्
मंहितव्यौ
मंहितव्यान्
तृतीया
मंहितव्येन
मंहितव्याभ्याम्
मंहितव्यैः
चतुर्थी
मंहितव्याय
मंहितव्याभ्याम्
मंहितव्येभ्यः
पञ्चमी
मंहितव्यात् / मंहितव्याद्
मंहितव्याभ्याम्
मंहितव्येभ्यः
षष्ठी
मंहितव्यस्य
मंहितव्ययोः
मंहितव्यानाम्
सप्तमी
मंहितव्ये
मंहितव्ययोः
मंहितव्येषु


अन्याः