मंहित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मंहितः
मंहितौ
मंहिताः
सम्बोधन
मंहित
मंहितौ
मंहिताः
द्वितीया
मंहितम्
मंहितौ
मंहितान्
तृतीया
मंहितेन
मंहिताभ्याम्
मंहितैः
चतुर्थी
मंहिताय
मंहिताभ्याम्
मंहितेभ्यः
पञ्चमी
मंहितात् / मंहिताद्
मंहिताभ्याम्
मंहितेभ्यः
षष्ठी
मंहितस्य
मंहितयोः
मंहितानाम्
सप्तमी
मंहिते
मंहितयोः
मंहितेषु
 
एक
द्वि
बहु
प्रथमा
मंहितः
मंहितौ
मंहिताः
सम्बोधन
मंहित
मंहितौ
मंहिताः
द्वितीया
मंहितम्
मंहितौ
मंहितान्
तृतीया
मंहितेन
मंहिताभ्याम्
मंहितैः
चतुर्थी
मंहिताय
मंहिताभ्याम्
मंहितेभ्यः
पञ्चमी
मंहितात् / मंहिताद्
मंहिताभ्याम्
मंहितेभ्यः
षष्ठी
मंहितस्य
मंहितयोः
मंहितानाम्
सप्तमी
मंहिते
मंहितयोः
मंहितेषु


अन्याः