मंहमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मंहमानः
मंहमानौ
मंहमानाः
सम्बोधन
मंहमान
मंहमानौ
मंहमानाः
द्वितीया
मंहमानम्
मंहमानौ
मंहमानान्
तृतीया
मंहमानेन
मंहमानाभ्याम्
मंहमानैः
चतुर्थी
मंहमानाय
मंहमानाभ्याम्
मंहमानेभ्यः
पञ्चमी
मंहमानात् / मंहमानाद्
मंहमानाभ्याम्
मंहमानेभ्यः
षष्ठी
मंहमानस्य
मंहमानयोः
मंहमानानाम्
सप्तमी
मंहमाने
मंहमानयोः
मंहमानेषु
 
एक
द्वि
बहु
प्रथमा
मंहमानः
मंहमानौ
मंहमानाः
सम्बोधन
मंहमान
मंहमानौ
मंहमानाः
द्वितीया
मंहमानम्
मंहमानौ
मंहमानान्
तृतीया
मंहमानेन
मंहमानाभ्याम्
मंहमानैः
चतुर्थी
मंहमानाय
मंहमानाभ्याम्
मंहमानेभ्यः
पञ्चमी
मंहमानात् / मंहमानाद्
मंहमानाभ्याम्
मंहमानेभ्यः
षष्ठी
मंहमानस्य
मंहमानयोः
मंहमानानाम्
सप्तमी
मंहमाने
मंहमानयोः
मंहमानेषु


अन्याः