भ्लेषितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भ्लेषितव्यः
भ्लेषितव्यौ
भ्लेषितव्याः
सम्बोधन
भ्लेषितव्य
भ्लेषितव्यौ
भ्लेषितव्याः
द्वितीया
भ्लेषितव्यम्
भ्लेषितव्यौ
भ्लेषितव्यान्
तृतीया
भ्लेषितव्येन
भ्लेषितव्याभ्याम्
भ्लेषितव्यैः
चतुर्थी
भ्लेषितव्याय
भ्लेषितव्याभ्याम्
भ्लेषितव्येभ्यः
पञ्चमी
भ्लेषितव्यात् / भ्लेषितव्याद्
भ्लेषितव्याभ्याम्
भ्लेषितव्येभ्यः
षष्ठी
भ्लेषितव्यस्य
भ्लेषितव्ययोः
भ्लेषितव्यानाम्
सप्तमी
भ्लेषितव्ये
भ्लेषितव्ययोः
भ्लेषितव्येषु
 
एक
द्वि
बहु
प्रथमा
भ्लेषितव्यः
भ्लेषितव्यौ
भ्लेषितव्याः
सम्बोधन
भ्लेषितव्य
भ्लेषितव्यौ
भ्लेषितव्याः
द्वितीया
भ्लेषितव्यम्
भ्लेषितव्यौ
भ्लेषितव्यान्
तृतीया
भ्लेषितव्येन
भ्लेषितव्याभ्याम्
भ्लेषितव्यैः
चतुर्थी
भ्लेषितव्याय
भ्लेषितव्याभ्याम्
भ्लेषितव्येभ्यः
पञ्चमी
भ्लेषितव्यात् / भ्लेषितव्याद्
भ्लेषितव्याभ्याम्
भ्लेषितव्येभ्यः
षष्ठी
भ्लेषितव्यस्य
भ्लेषितव्ययोः
भ्लेषितव्यानाम्
सप्तमी
भ्लेषितव्ये
भ्लेषितव्ययोः
भ्लेषितव्येषु


अन्याः