भ्लेषणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भ्लेषणीयः
भ्लेषणीयौ
भ्लेषणीयाः
सम्बोधन
भ्लेषणीय
भ्लेषणीयौ
भ्लेषणीयाः
द्वितीया
भ्लेषणीयम्
भ्लेषणीयौ
भ्लेषणीयान्
तृतीया
भ्लेषणीयेन
भ्लेषणीयाभ्याम्
भ्लेषणीयैः
चतुर्थी
भ्लेषणीयाय
भ्लेषणीयाभ्याम्
भ्लेषणीयेभ्यः
पञ्चमी
भ्लेषणीयात् / भ्लेषणीयाद्
भ्लेषणीयाभ्याम्
भ्लेषणीयेभ्यः
षष्ठी
भ्लेषणीयस्य
भ्लेषणीययोः
भ्लेषणीयानाम्
सप्तमी
भ्लेषणीये
भ्लेषणीययोः
भ्लेषणीयेषु
 
एक
द्वि
बहु
प्रथमा
भ्लेषणीयः
भ्लेषणीयौ
भ्लेषणीयाः
सम्बोधन
भ्लेषणीय
भ्लेषणीयौ
भ्लेषणीयाः
द्वितीया
भ्लेषणीयम्
भ्लेषणीयौ
भ्लेषणीयान्
तृतीया
भ्लेषणीयेन
भ्लेषणीयाभ्याम्
भ्लेषणीयैः
चतुर्थी
भ्लेषणीयाय
भ्लेषणीयाभ्याम्
भ्लेषणीयेभ्यः
पञ्चमी
भ्लेषणीयात् / भ्लेषणीयाद्
भ्लेषणीयाभ्याम्
भ्लेषणीयेभ्यः
षष्ठी
भ्लेषणीयस्य
भ्लेषणीययोः
भ्लेषणीयानाम्
सप्तमी
भ्लेषणीये
भ्लेषणीययोः
भ्लेषणीयेषु


अन्याः