भ्लेषक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भ्लेषकः
भ्लेषकौ
भ्लेषकाः
सम्बोधन
भ्लेषक
भ्लेषकौ
भ्लेषकाः
द्वितीया
भ्लेषकम्
भ्लेषकौ
भ्लेषकान्
तृतीया
भ्लेषकेण
भ्लेषकाभ्याम्
भ्लेषकैः
चतुर्थी
भ्लेषकाय
भ्लेषकाभ्याम्
भ्लेषकेभ्यः
पञ्चमी
भ्लेषकात् / भ्लेषकाद्
भ्लेषकाभ्याम्
भ्लेषकेभ्यः
षष्ठी
भ्लेषकस्य
भ्लेषकयोः
भ्लेषकाणाम्
सप्तमी
भ्लेषके
भ्लेषकयोः
भ्लेषकेषु
 
एक
द्वि
बहु
प्रथमा
भ्लेषकः
भ्लेषकौ
भ्लेषकाः
सम्बोधन
भ्लेषक
भ्लेषकौ
भ्लेषकाः
द्वितीया
भ्लेषकम्
भ्लेषकौ
भ्लेषकान्
तृतीया
भ्लेषकेण
भ्लेषकाभ्याम्
भ्लेषकैः
चतुर्थी
भ्लेषकाय
भ्लेषकाभ्याम्
भ्लेषकेभ्यः
पञ्चमी
भ्लेषकात् / भ्लेषकाद्
भ्लेषकाभ्याम्
भ्लेषकेभ्यः
षष्ठी
भ्लेषकस्य
भ्लेषकयोः
भ्लेषकाणाम्
सप्तमी
भ्लेषके
भ्लेषकयोः
भ्लेषकेषु


अन्याः