भ्लाश्यमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भ्लाश्यमानः
भ्लाश्यमानौ
भ्लाश्यमानाः
सम्बोधन
भ्लाश्यमान
भ्लाश्यमानौ
भ्लाश्यमानाः
द्वितीया
भ्लाश्यमानम्
भ्लाश्यमानौ
भ्लाश्यमानान्
तृतीया
भ्लाश्यमानेन
भ्लाश्यमानाभ्याम्
भ्लाश्यमानैः
चतुर्थी
भ्लाश्यमानाय
भ्लाश्यमानाभ्याम्
भ्लाश्यमानेभ्यः
पञ्चमी
भ्लाश्यमानात् / भ्लाश्यमानाद्
भ्लाश्यमानाभ्याम्
भ्लाश्यमानेभ्यः
षष्ठी
भ्लाश्यमानस्य
भ्लाश्यमानयोः
भ्लाश्यमानानाम्
सप्तमी
भ्लाश्यमाने
भ्लाश्यमानयोः
भ्लाश्यमानेषु
 
एक
द्वि
बहु
प्रथमा
भ्लाश्यमानः
भ्लाश्यमानौ
भ्लाश्यमानाः
सम्बोधन
भ्लाश्यमान
भ्लाश्यमानौ
भ्लाश्यमानाः
द्वितीया
भ्लाश्यमानम्
भ्लाश्यमानौ
भ्लाश्यमानान्
तृतीया
भ्लाश्यमानेन
भ्लाश्यमानाभ्याम्
भ्लाश्यमानैः
चतुर्थी
भ्लाश्यमानाय
भ्लाश्यमानाभ्याम्
भ्लाश्यमानेभ्यः
पञ्चमी
भ्लाश्यमानात् / भ्लाश्यमानाद्
भ्लाश्यमानाभ्याम्
भ्लाश्यमानेभ्यः
षष्ठी
भ्लाश्यमानस्य
भ्लाश्यमानयोः
भ्लाश्यमानानाम्
सप्तमी
भ्लाश्यमाने
भ्लाश्यमानयोः
भ्लाश्यमानेषु


अन्याः