भ्लक्षित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भ्लक्षितः
भ्लक्षितौ
भ्लक्षिताः
सम्बोधन
भ्लक्षित
भ्लक्षितौ
भ्लक्षिताः
द्वितीया
भ्लक्षितम्
भ्लक्षितौ
भ्लक्षितान्
तृतीया
भ्लक्षितेन
भ्लक्षिताभ्याम्
भ्लक्षितैः
चतुर्थी
भ्लक्षिताय
भ्लक्षिताभ्याम्
भ्लक्षितेभ्यः
पञ्चमी
भ्लक्षितात् / भ्लक्षिताद्
भ्लक्षिताभ्याम्
भ्लक्षितेभ्यः
षष्ठी
भ्लक्षितस्य
भ्लक्षितयोः
भ्लक्षितानाम्
सप्तमी
भ्लक्षिते
भ्लक्षितयोः
भ्लक्षितेषु
 
एक
द्वि
बहु
प्रथमा
भ्लक्षितः
भ्लक्षितौ
भ्लक्षिताः
सम्बोधन
भ्लक्षित
भ्लक्षितौ
भ्लक्षिताः
द्वितीया
भ्लक्षितम्
भ्लक्षितौ
भ्लक्षितान्
तृतीया
भ्लक्षितेन
भ्लक्षिताभ्याम्
भ्लक्षितैः
चतुर्थी
भ्लक्षिताय
भ्लक्षिताभ्याम्
भ्लक्षितेभ्यः
पञ्चमी
भ्लक्षितात् / भ्लक्षिताद्
भ्लक्षिताभ्याम्
भ्लक्षितेभ्यः
षष्ठी
भ्लक्षितस्य
भ्लक्षितयोः
भ्लक्षितानाम्
सप्तमी
भ्लक्षिते
भ्लक्षितयोः
भ्लक्षितेषु


अन्याः