भ्लक्षमाण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भ्लक्षमाणः
भ्लक्षमाणौ
भ्लक्षमाणाः
सम्बोधन
भ्लक्षमाण
भ्लक्षमाणौ
भ्लक्षमाणाः
द्वितीया
भ्लक्षमाणम्
भ्लक्षमाणौ
भ्लक्षमाणान्
तृतीया
भ्लक्षमाणेन
भ्लक्षमाणाभ्याम्
भ्लक्षमाणैः
चतुर्थी
भ्लक्षमाणाय
भ्लक्षमाणाभ्याम्
भ्लक्षमाणेभ्यः
पञ्चमी
भ्लक्षमाणात् / भ्लक्षमाणाद्
भ्लक्षमाणाभ्याम्
भ्लक्षमाणेभ्यः
षष्ठी
भ्लक्षमाणस्य
भ्लक्षमाणयोः
भ्लक्षमाणानाम्
सप्तमी
भ्लक्षमाणे
भ्लक्षमाणयोः
भ्लक्षमाणेषु
 
एक
द्वि
बहु
प्रथमा
भ्लक्षमाणः
भ्लक्षमाणौ
भ्लक्षमाणाः
सम्बोधन
भ्लक्षमाण
भ्लक्षमाणौ
भ्लक्षमाणाः
द्वितीया
भ्लक्षमाणम्
भ्लक्षमाणौ
भ्लक्षमाणान्
तृतीया
भ्लक्षमाणेन
भ्लक्षमाणाभ्याम्
भ्लक्षमाणैः
चतुर्थी
भ्लक्षमाणाय
भ्लक्षमाणाभ्याम्
भ्लक्षमाणेभ्यः
पञ्चमी
भ्लक्षमाणात् / भ्लक्षमाणाद्
भ्लक्षमाणाभ्याम्
भ्लक्षमाणेभ्यः
षष्ठी
भ्लक्षमाणस्य
भ्लक्षमाणयोः
भ्लक्षमाणानाम्
सप्तमी
भ्लक्षमाणे
भ्लक्षमाणयोः
भ्लक्षमाणेषु


अन्याः