भ्लक्षणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भ्लक्षणीयः
भ्लक्षणीयौ
भ्लक्षणीयाः
सम्बोधन
भ्लक्षणीय
भ्लक्षणीयौ
भ्लक्षणीयाः
द्वितीया
भ्लक्षणीयम्
भ्लक्षणीयौ
भ्लक्षणीयान्
तृतीया
भ्लक्षणीयेन
भ्लक्षणीयाभ्याम्
भ्लक्षणीयैः
चतुर्थी
भ्लक्षणीयाय
भ्लक्षणीयाभ्याम्
भ्लक्षणीयेभ्यः
पञ्चमी
भ्लक्षणीयात् / भ्लक्षणीयाद्
भ्लक्षणीयाभ्याम्
भ्लक्षणीयेभ्यः
षष्ठी
भ्लक्षणीयस्य
भ्लक्षणीययोः
भ्लक्षणीयानाम्
सप्तमी
भ्लक्षणीये
भ्लक्षणीययोः
भ्लक्षणीयेषु
 
एक
द्वि
बहु
प्रथमा
भ्लक्षणीयः
भ्लक्षणीयौ
भ्लक्षणीयाः
सम्बोधन
भ्लक्षणीय
भ्लक्षणीयौ
भ्लक्षणीयाः
द्वितीया
भ्लक्षणीयम्
भ्लक्षणीयौ
भ्लक्षणीयान्
तृतीया
भ्लक्षणीयेन
भ्लक्षणीयाभ्याम्
भ्लक्षणीयैः
चतुर्थी
भ्लक्षणीयाय
भ्लक्षणीयाभ्याम्
भ्लक्षणीयेभ्यः
पञ्चमी
भ्लक्षणीयात् / भ्लक्षणीयाद्
भ्लक्षणीयाभ्याम्
भ्लक्षणीयेभ्यः
षष्ठी
भ्लक्षणीयस्य
भ्लक्षणीययोः
भ्लक्षणीयानाम्
सप्तमी
भ्लक्षणीये
भ्लक्षणीययोः
भ्लक्षणीयेषु


अन्याः