भ्रेषितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भ्रेषितव्यः
भ्रेषितव्यौ
भ्रेषितव्याः
सम्बोधन
भ्रेषितव्य
भ्रेषितव्यौ
भ्रेषितव्याः
द्वितीया
भ्रेषितव्यम्
भ्रेषितव्यौ
भ्रेषितव्यान्
तृतीया
भ्रेषितव्येन
भ्रेषितव्याभ्याम्
भ्रेषितव्यैः
चतुर्थी
भ्रेषितव्याय
भ्रेषितव्याभ्याम्
भ्रेषितव्येभ्यः
पञ्चमी
भ्रेषितव्यात् / भ्रेषितव्याद्
भ्रेषितव्याभ्याम्
भ्रेषितव्येभ्यः
षष्ठी
भ्रेषितव्यस्य
भ्रेषितव्ययोः
भ्रेषितव्यानाम्
सप्तमी
भ्रेषितव्ये
भ्रेषितव्ययोः
भ्रेषितव्येषु
 
एक
द्वि
बहु
प्रथमा
भ्रेषितव्यः
भ्रेषितव्यौ
भ्रेषितव्याः
सम्बोधन
भ्रेषितव्य
भ्रेषितव्यौ
भ्रेषितव्याः
द्वितीया
भ्रेषितव्यम्
भ्रेषितव्यौ
भ्रेषितव्यान्
तृतीया
भ्रेषितव्येन
भ्रेषितव्याभ्याम्
भ्रेषितव्यैः
चतुर्थी
भ्रेषितव्याय
भ्रेषितव्याभ्याम्
भ्रेषितव्येभ्यः
पञ्चमी
भ्रेषितव्यात् / भ्रेषितव्याद्
भ्रेषितव्याभ्याम्
भ्रेषितव्येभ्यः
षष्ठी
भ्रेषितव्यस्य
भ्रेषितव्ययोः
भ्रेषितव्यानाम्
सप्तमी
भ्रेषितव्ये
भ्रेषितव्ययोः
भ्रेषितव्येषु


अन्याः