भ्रेतव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भ्रेतव्यः
भ्रेतव्यौ
भ्रेतव्याः
सम्बोधन
भ्रेतव्य
भ्रेतव्यौ
भ्रेतव्याः
द्वितीया
भ्रेतव्यम्
भ्रेतव्यौ
भ्रेतव्यान्
तृतीया
भ्रेतव्येन
भ्रेतव्याभ्याम्
भ्रेतव्यैः
चतुर्थी
भ्रेतव्याय
भ्रेतव्याभ्याम्
भ्रेतव्येभ्यः
पञ्चमी
भ्रेतव्यात् / भ्रेतव्याद्
भ्रेतव्याभ्याम्
भ्रेतव्येभ्यः
षष्ठी
भ्रेतव्यस्य
भ्रेतव्ययोः
भ्रेतव्यानाम्
सप्तमी
भ्रेतव्ये
भ्रेतव्ययोः
भ्रेतव्येषु
 
एक
द्वि
बहु
प्रथमा
भ्रेतव्यः
भ्रेतव्यौ
भ्रेतव्याः
सम्बोधन
भ्रेतव्य
भ्रेतव्यौ
भ्रेतव्याः
द्वितीया
भ्रेतव्यम्
भ्रेतव्यौ
भ्रेतव्यान्
तृतीया
भ्रेतव्येन
भ्रेतव्याभ्याम्
भ्रेतव्यैः
चतुर्थी
भ्रेतव्याय
भ्रेतव्याभ्याम्
भ्रेतव्येभ्यः
पञ्चमी
भ्रेतव्यात् / भ्रेतव्याद्
भ्रेतव्याभ्याम्
भ्रेतव्येभ्यः
षष्ठी
भ्रेतव्यस्य
भ्रेतव्ययोः
भ्रेतव्यानाम्
सप्तमी
भ्रेतव्ये
भ्रेतव्ययोः
भ्रेतव्येषु


अन्याः