भ्रेजितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भ्रेजितव्यः
भ्रेजितव्यौ
भ्रेजितव्याः
सम्बोधन
भ्रेजितव्य
भ्रेजितव्यौ
भ्रेजितव्याः
द्वितीया
भ्रेजितव्यम्
भ्रेजितव्यौ
भ्रेजितव्यान्
तृतीया
भ्रेजितव्येन
भ्रेजितव्याभ्याम्
भ्रेजितव्यैः
चतुर्थी
भ्रेजितव्याय
भ्रेजितव्याभ्याम्
भ्रेजितव्येभ्यः
पञ्चमी
भ्रेजितव्यात् / भ्रेजितव्याद्
भ्रेजितव्याभ्याम्
भ्रेजितव्येभ्यः
षष्ठी
भ्रेजितव्यस्य
भ्रेजितव्ययोः
भ्रेजितव्यानाम्
सप्तमी
भ्रेजितव्ये
भ्रेजितव्ययोः
भ्रेजितव्येषु
 
एक
द्वि
बहु
प्रथमा
भ्रेजितव्यः
भ्रेजितव्यौ
भ्रेजितव्याः
सम्बोधन
भ्रेजितव्य
भ्रेजितव्यौ
भ्रेजितव्याः
द्वितीया
भ्रेजितव्यम्
भ्रेजितव्यौ
भ्रेजितव्यान्
तृतीया
भ्रेजितव्येन
भ्रेजितव्याभ्याम्
भ्रेजितव्यैः
चतुर्थी
भ्रेजितव्याय
भ्रेजितव्याभ्याम्
भ्रेजितव्येभ्यः
पञ्चमी
भ्रेजितव्यात् / भ्रेजितव्याद्
भ्रेजितव्याभ्याम्
भ्रेजितव्येभ्यः
षष्ठी
भ्रेजितव्यस्य
भ्रेजितव्ययोः
भ्रेजितव्यानाम्
सप्तमी
भ्रेजितव्ये
भ्रेजितव्ययोः
भ्रेजितव्येषु


अन्याः