भ्रेजमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भ्रेजमानः
भ्रेजमानौ
भ्रेजमानाः
सम्बोधन
भ्रेजमान
भ्रेजमानौ
भ्रेजमानाः
द्वितीया
भ्रेजमानम्
भ्रेजमानौ
भ्रेजमानान्
तृतीया
भ्रेजमानेन
भ्रेजमानाभ्याम्
भ्रेजमानैः
चतुर्थी
भ्रेजमानाय
भ्रेजमानाभ्याम्
भ्रेजमानेभ्यः
पञ्चमी
भ्रेजमानात् / भ्रेजमानाद्
भ्रेजमानाभ्याम्
भ्रेजमानेभ्यः
षष्ठी
भ्रेजमानस्य
भ्रेजमानयोः
भ्रेजमानानाम्
सप्तमी
भ्रेजमाने
भ्रेजमानयोः
भ्रेजमानेषु
 
एक
द्वि
बहु
प्रथमा
भ्रेजमानः
भ्रेजमानौ
भ्रेजमानाः
सम्बोधन
भ्रेजमान
भ्रेजमानौ
भ्रेजमानाः
द्वितीया
भ्रेजमानम्
भ्रेजमानौ
भ्रेजमानान्
तृतीया
भ्रेजमानेन
भ्रेजमानाभ्याम्
भ्रेजमानैः
चतुर्थी
भ्रेजमानाय
भ्रेजमानाभ्याम्
भ्रेजमानेभ्यः
पञ्चमी
भ्रेजमानात् / भ्रेजमानाद्
भ्रेजमानाभ्याम्
भ्रेजमानेभ्यः
षष्ठी
भ्रेजमानस्य
भ्रेजमानयोः
भ्रेजमानानाम्
सप्तमी
भ्रेजमाने
भ्रेजमानयोः
भ्रेजमानेषु


अन्याः