भ्रूणित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भ्रूणितः
भ्रूणितौ
भ्रूणिताः
सम्बोधन
भ्रूणित
भ्रूणितौ
भ्रूणिताः
द्वितीया
भ्रूणितम्
भ्रूणितौ
भ्रूणितान्
तृतीया
भ्रूणितेन
भ्रूणिताभ्याम्
भ्रूणितैः
चतुर्थी
भ्रूणिताय
भ्रूणिताभ्याम्
भ्रूणितेभ्यः
पञ्चमी
भ्रूणितात् / भ्रूणिताद्
भ्रूणिताभ्याम्
भ्रूणितेभ्यः
षष्ठी
भ्रूणितस्य
भ्रूणितयोः
भ्रूणितानाम्
सप्तमी
भ्रूणिते
भ्रूणितयोः
भ्रूणितेषु
 
एक
द्वि
बहु
प्रथमा
भ्रूणितः
भ्रूणितौ
भ्रूणिताः
सम्बोधन
भ्रूणित
भ्रूणितौ
भ्रूणिताः
द्वितीया
भ्रूणितम्
भ्रूणितौ
भ्रूणितान्
तृतीया
भ्रूणितेन
भ्रूणिताभ्याम्
भ्रूणितैः
चतुर्थी
भ्रूणिताय
भ्रूणिताभ्याम्
भ्रूणितेभ्यः
पञ्चमी
भ्रूणितात् / भ्रूणिताद्
भ्रूणिताभ्याम्
भ्रूणितेभ्यः
षष्ठी
भ्रूणितस्य
भ्रूणितयोः
भ्रूणितानाम्
सप्तमी
भ्रूणिते
भ्रूणितयोः
भ्रूणितेषु


अन्याः