भ्रूणयमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भ्रूणयमानः
भ्रूणयमानौ
भ्रूणयमानाः
सम्बोधन
भ्रूणयमान
भ्रूणयमानौ
भ्रूणयमानाः
द्वितीया
भ्रूणयमानम्
भ्रूणयमानौ
भ्रूणयमानान्
तृतीया
भ्रूणयमानेन
भ्रूणयमानाभ्याम्
भ्रूणयमानैः
चतुर्थी
भ्रूणयमानाय
भ्रूणयमानाभ्याम्
भ्रूणयमानेभ्यः
पञ्चमी
भ्रूणयमानात् / भ्रूणयमानाद्
भ्रूणयमानाभ्याम्
भ्रूणयमानेभ्यः
षष्ठी
भ्रूणयमानस्य
भ्रूणयमानयोः
भ्रूणयमानानाम्
सप्तमी
भ्रूणयमाने
भ्रूणयमानयोः
भ्रूणयमानेषु
 
एक
द्वि
बहु
प्रथमा
भ्रूणयमानः
भ्रूणयमानौ
भ्रूणयमानाः
सम्बोधन
भ्रूणयमान
भ्रूणयमानौ
भ्रूणयमानाः
द्वितीया
भ्रूणयमानम्
भ्रूणयमानौ
भ्रूणयमानान्
तृतीया
भ्रूणयमानेन
भ्रूणयमानाभ्याम्
भ्रूणयमानैः
चतुर्थी
भ्रूणयमानाय
भ्रूणयमानाभ्याम्
भ्रूणयमानेभ्यः
पञ्चमी
भ्रूणयमानात् / भ्रूणयमानाद्
भ्रूणयमानाभ्याम्
भ्रूणयमानेभ्यः
षष्ठी
भ्रूणयमानस्य
भ्रूणयमानयोः
भ्रूणयमानानाम्
सप्तमी
भ्रूणयमाने
भ्रूणयमानयोः
भ्रूणयमानेषु


अन्याः