भ्रूणक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भ्रूणकः
भ्रूणकौ
भ्रूणकाः
सम्बोधन
भ्रूणक
भ्रूणकौ
भ्रूणकाः
द्वितीया
भ्रूणकम्
भ्रूणकौ
भ्रूणकान्
तृतीया
भ्रूणकेन
भ्रूणकाभ्याम्
भ्रूणकैः
चतुर्थी
भ्रूणकाय
भ्रूणकाभ्याम्
भ्रूणकेभ्यः
पञ्चमी
भ्रूणकात् / भ्रूणकाद्
भ्रूणकाभ्याम्
भ्रूणकेभ्यः
षष्ठी
भ्रूणकस्य
भ्रूणकयोः
भ्रूणकानाम्
सप्तमी
भ्रूणके
भ्रूणकयोः
भ्रूणकेषु
 
एक
द्वि
बहु
प्रथमा
भ्रूणकः
भ्रूणकौ
भ्रूणकाः
सम्बोधन
भ्रूणक
भ्रूणकौ
भ्रूणकाः
द्वितीया
भ्रूणकम्
भ्रूणकौ
भ्रूणकान्
तृतीया
भ्रूणकेन
भ्रूणकाभ्याम्
भ्रूणकैः
चतुर्थी
भ्रूणकाय
भ्रूणकाभ्याम्
भ्रूणकेभ्यः
पञ्चमी
भ्रूणकात् / भ्रूणकाद्
भ्रूणकाभ्याम्
भ्रूणकेभ्यः
षष्ठी
भ्रूणकस्य
भ्रूणकयोः
भ्रूणकानाम्
सप्तमी
भ्रूणके
भ्रूणकयोः
भ्रूणकेषु


अन्याः