भ्रू शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भ्रूः
भ्रुवौ
भ्रुवः
सम्बोधन
भ्रूः
भ्रुवौ
भ्रुवः
द्वितीया
भ्रुवम्
भ्रुवौ
भ्रुवः
तृतीया
भ्रुवा
भ्रूभ्याम्
भ्रूभिः
चतुर्थी
भ्रुवै / भ्रुवे
भ्रूभ्याम्
भ्रूभ्यः
पञ्चमी
भ्रुवाः / भ्रुवः
भ्रूभ्याम्
भ्रूभ्यः
षष्ठी
भ्रुवाः / भ्रुवः
भ्रुवोः
भ्रूणाम् / भ्रुवाम्
सप्तमी
भ्रुवाम् / भ्रुवि
भ्रुवोः
भ्रूषु
 
एक
द्वि
बहु
प्रथमा
भ्रूः
भ्रुवौ
भ्रुवः
सम्बोधन
भ्रूः
भ्रुवौ
भ्रुवः
द्वितीया
भ्रुवम्
भ्रुवौ
भ्रुवः
तृतीया
भ्रुवा
भ्रूभ्याम्
भ्रूभिः
चतुर्थी
भ्रुवै / भ्रुवे
भ्रूभ्याम्
भ्रूभ्यः
पञ्चमी
भ्रुवाः / भ्रुवः
भ्रूभ्याम्
भ्रूभ्यः
षष्ठी
भ्रुवाः / भ्रुवः
भ्रुवोः
भ्रूणाम् / भ्रुवाम्
सप्तमी
भ्रुवाम् / भ्रुवि
भ्रुवोः
भ्रूषु