भ्राश्यमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भ्राश्यमानः
भ्राश्यमानौ
भ्राश्यमानाः
सम्बोधन
भ्राश्यमान
भ्राश्यमानौ
भ्राश्यमानाः
द्वितीया
भ्राश्यमानम्
भ्राश्यमानौ
भ्राश्यमानान्
तृतीया
भ्राश्यमानेन
भ्राश्यमानाभ्याम्
भ्राश्यमानैः
चतुर्थी
भ्राश्यमानाय
भ्राश्यमानाभ्याम्
भ्राश्यमानेभ्यः
पञ्चमी
भ्राश्यमानात् / भ्राश्यमानाद्
भ्राश्यमानाभ्याम्
भ्राश्यमानेभ्यः
षष्ठी
भ्राश्यमानस्य
भ्राश्यमानयोः
भ्राश्यमानानाम्
सप्तमी
भ्राश्यमाने
भ्राश्यमानयोः
भ्राश्यमानेषु
 
एक
द्वि
बहु
प्रथमा
भ्राश्यमानः
भ्राश्यमानौ
भ्राश्यमानाः
सम्बोधन
भ्राश्यमान
भ्राश्यमानौ
भ्राश्यमानाः
द्वितीया
भ्राश्यमानम्
भ्राश्यमानौ
भ्राश्यमानान्
तृतीया
भ्राश्यमानेन
भ्राश्यमानाभ्याम्
भ्राश्यमानैः
चतुर्थी
भ्राश्यमानाय
भ्राश्यमानाभ्याम्
भ्राश्यमानेभ्यः
पञ्चमी
भ्राश्यमानात् / भ्राश्यमानाद्
भ्राश्यमानाभ्याम्
भ्राश्यमानेभ्यः
षष्ठी
भ्राश्यमानस्य
भ्राश्यमानयोः
भ्राश्यमानानाम्
सप्तमी
भ्राश्यमाने
भ्राश्यमानयोः
भ्राश्यमानेषु


अन्याः