भ्राशितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भ्राशितव्यः
भ्राशितव्यौ
भ्राशितव्याः
सम्बोधन
भ्राशितव्य
भ्राशितव्यौ
भ्राशितव्याः
द्वितीया
भ्राशितव्यम्
भ्राशितव्यौ
भ्राशितव्यान्
तृतीया
भ्राशितव्येन
भ्राशितव्याभ्याम्
भ्राशितव्यैः
चतुर्थी
भ्राशितव्याय
भ्राशितव्याभ्याम्
भ्राशितव्येभ्यः
पञ्चमी
भ्राशितव्यात् / भ्राशितव्याद्
भ्राशितव्याभ्याम्
भ्राशितव्येभ्यः
षष्ठी
भ्राशितव्यस्य
भ्राशितव्ययोः
भ्राशितव्यानाम्
सप्तमी
भ्राशितव्ये
भ्राशितव्ययोः
भ्राशितव्येषु
 
एक
द्वि
बहु
प्रथमा
भ्राशितव्यः
भ्राशितव्यौ
भ्राशितव्याः
सम्बोधन
भ्राशितव्य
भ्राशितव्यौ
भ्राशितव्याः
द्वितीया
भ्राशितव्यम्
भ्राशितव्यौ
भ्राशितव्यान्
तृतीया
भ्राशितव्येन
भ्राशितव्याभ्याम्
भ्राशितव्यैः
चतुर्थी
भ्राशितव्याय
भ्राशितव्याभ्याम्
भ्राशितव्येभ्यः
पञ्चमी
भ्राशितव्यात् / भ्राशितव्याद्
भ्राशितव्याभ्याम्
भ्राशितव्येभ्यः
षष्ठी
भ्राशितव्यस्य
भ्राशितव्ययोः
भ्राशितव्यानाम्
सप्तमी
भ्राशितव्ये
भ्राशितव्ययोः
भ्राशितव्येषु


अन्याः