भ्राशनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भ्राशनीयः
भ्राशनीयौ
भ्राशनीयाः
सम्बोधन
भ्राशनीय
भ्राशनीयौ
भ्राशनीयाः
द्वितीया
भ्राशनीयम्
भ्राशनीयौ
भ्राशनीयान्
तृतीया
भ्राशनीयेन
भ्राशनीयाभ्याम्
भ्राशनीयैः
चतुर्थी
भ्राशनीयाय
भ्राशनीयाभ्याम्
भ्राशनीयेभ्यः
पञ्चमी
भ्राशनीयात् / भ्राशनीयाद्
भ्राशनीयाभ्याम्
भ्राशनीयेभ्यः
षष्ठी
भ्राशनीयस्य
भ्राशनीययोः
भ्राशनीयानाम्
सप्तमी
भ्राशनीये
भ्राशनीययोः
भ्राशनीयेषु
 
एक
द्वि
बहु
प्रथमा
भ्राशनीयः
भ्राशनीयौ
भ्राशनीयाः
सम्बोधन
भ्राशनीय
भ्राशनीयौ
भ्राशनीयाः
द्वितीया
भ्राशनीयम्
भ्राशनीयौ
भ्राशनीयान्
तृतीया
भ्राशनीयेन
भ्राशनीयाभ्याम्
भ्राशनीयैः
चतुर्थी
भ्राशनीयाय
भ्राशनीयाभ्याम्
भ्राशनीयेभ्यः
पञ्चमी
भ्राशनीयात् / भ्राशनीयाद्
भ्राशनीयाभ्याम्
भ्राशनीयेभ्यः
षष्ठी
भ्राशनीयस्य
भ्राशनीययोः
भ्राशनीयानाम्
सप्तमी
भ्राशनीये
भ्राशनीययोः
भ्राशनीयेषु


अन्याः