भ्रायक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भ्रायकः
भ्रायकौ
भ्रायकाः
सम्बोधन
भ्रायक
भ्रायकौ
भ्रायकाः
द्वितीया
भ्रायकम्
भ्रायकौ
भ्रायकान्
तृतीया
भ्रायकेण
भ्रायकाभ्याम्
भ्रायकैः
चतुर्थी
भ्रायकाय
भ्रायकाभ्याम्
भ्रायकेभ्यः
पञ्चमी
भ्रायकात् / भ्रायकाद्
भ्रायकाभ्याम्
भ्रायकेभ्यः
षष्ठी
भ्रायकस्य
भ्रायकयोः
भ्रायकाणाम्
सप्तमी
भ्रायके
भ्रायकयोः
भ्रायकेषु
 
एक
द्वि
बहु
प्रथमा
भ्रायकः
भ्रायकौ
भ्रायकाः
सम्बोधन
भ्रायक
भ्रायकौ
भ्रायकाः
द्वितीया
भ्रायकम्
भ्रायकौ
भ्रायकान्
तृतीया
भ्रायकेण
भ्रायकाभ्याम्
भ्रायकैः
चतुर्थी
भ्रायकाय
भ्रायकाभ्याम्
भ्रायकेभ्यः
पञ्चमी
भ्रायकात् / भ्रायकाद्
भ्रायकाभ्याम्
भ्रायकेभ्यः
षष्ठी
भ्रायकस्य
भ्रायकयोः
भ्रायकाणाम्
सप्तमी
भ्रायके
भ्रायकयोः
भ्रायकेषु


अन्याः