भ्रान्त शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भ्रान्तः
भ्रान्तौ
भ्रान्ताः
सम्बोधन
भ्रान्त
भ्रान्तौ
भ्रान्ताः
द्वितीया
भ्रान्तम्
भ्रान्तौ
भ्रान्तान्
तृतीया
भ्रान्तेन
भ्रान्ताभ्याम्
भ्रान्तैः
चतुर्थी
भ्रान्ताय
भ्रान्ताभ्याम्
भ्रान्तेभ्यः
पञ्चमी
भ्रान्तात् / भ्रान्ताद्
भ्रान्ताभ्याम्
भ्रान्तेभ्यः
षष्ठी
भ्रान्तस्य
भ्रान्तयोः
भ्रान्तानाम्
सप्तमी
भ्रान्ते
भ्रान्तयोः
भ्रान्तेषु
 
एक
द्वि
बहु
प्रथमा
भ्रान्तः
भ्रान्तौ
भ्रान्ताः
सम्बोधन
भ्रान्त
भ्रान्तौ
भ्रान्ताः
द्वितीया
भ्रान्तम्
भ्रान्तौ
भ्रान्तान्
तृतीया
भ्रान्तेन
भ्रान्ताभ्याम्
भ्रान्तैः
चतुर्थी
भ्रान्ताय
भ्रान्ताभ्याम्
भ्रान्तेभ्यः
पञ्चमी
भ्रान्तात् / भ्रान्ताद्
भ्रान्ताभ्याम्
भ्रान्तेभ्यः
षष्ठी
भ्रान्तस्य
भ्रान्तयोः
भ्रान्तानाम्
सप्तमी
भ्रान्ते
भ्रान्तयोः
भ्रान्तेषु


अन्याः