भ्रात्र शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भ्रात्रः
भ्रात्रौ
भ्रात्राः
सम्बोधन
भ्रात्र
भ्रात्रौ
भ्रात्राः
द्वितीया
भ्रात्रम्
भ्रात्रौ
भ्रात्रान्
तृतीया
भ्रात्रेण
भ्रात्राभ्याम्
भ्रात्रैः
चतुर्थी
भ्रात्राय
भ्रात्राभ्याम्
भ्रात्रेभ्यः
पञ्चमी
भ्रात्रात् / भ्रात्राद्
भ्रात्राभ्याम्
भ्रात्रेभ्यः
षष्ठी
भ्रात्रस्य
भ्रात्रयोः
भ्रात्राणाम्
सप्तमी
भ्रात्रे
भ्रात्रयोः
भ्रात्रेषु
 
एक
द्वि
बहु
प्रथमा
भ्रात्रः
भ्रात्रौ
भ्रात्राः
सम्बोधन
भ्रात्र
भ्रात्रौ
भ्रात्राः
द्वितीया
भ्रात्रम्
भ्रात्रौ
भ्रात्रान्
तृतीया
भ्रात्रेण
भ्रात्राभ्याम्
भ्रात्रैः
चतुर्थी
भ्रात्राय
भ्रात्राभ्याम्
भ्रात्रेभ्यः
पञ्चमी
भ्रात्रात् / भ्रात्राद्
भ्रात्राभ्याम्
भ्रात्रेभ्यः
षष्ठी
भ्रात्रस्य
भ्रात्रयोः
भ्रात्राणाम्
सप्तमी
भ्रात्रे
भ्रात्रयोः
भ्रात्रेषु


अन्याः