भ्राणक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भ्राणकः
भ्राणकौ
भ्राणकाः
सम्बोधन
भ्राणक
भ्राणकौ
भ्राणकाः
द्वितीया
भ्राणकम्
भ्राणकौ
भ्राणकान्
तृतीया
भ्राणकेन
भ्राणकाभ्याम्
भ्राणकैः
चतुर्थी
भ्राणकाय
भ्राणकाभ्याम्
भ्राणकेभ्यः
पञ्चमी
भ्राणकात् / भ्राणकाद्
भ्राणकाभ्याम्
भ्राणकेभ्यः
षष्ठी
भ्राणकस्य
भ्राणकयोः
भ्राणकानाम्
सप्तमी
भ्राणके
भ्राणकयोः
भ्राणकेषु
 
एक
द्वि
बहु
प्रथमा
भ्राणकः
भ्राणकौ
भ्राणकाः
सम्बोधन
भ्राणक
भ्राणकौ
भ्राणकाः
द्वितीया
भ्राणकम्
भ्राणकौ
भ्राणकान्
तृतीया
भ्राणकेन
भ्राणकाभ्याम्
भ्राणकैः
चतुर्थी
भ्राणकाय
भ्राणकाभ्याम्
भ्राणकेभ्यः
पञ्चमी
भ्राणकात् / भ्राणकाद्
भ्राणकाभ्याम्
भ्राणकेभ्यः
षष्ठी
भ्राणकस्य
भ्राणकयोः
भ्राणकानाम्
सप्तमी
भ्राणके
भ्राणकयोः
भ्राणकेषु


अन्याः