भ्राजित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भ्राजितः
भ्राजितौ
भ्राजिताः
सम्बोधन
भ्राजित
भ्राजितौ
भ्राजिताः
द्वितीया
भ्राजितम्
भ्राजितौ
भ्राजितान्
तृतीया
भ्राजितेन
भ्राजिताभ्याम्
भ्राजितैः
चतुर्थी
भ्राजिताय
भ्राजिताभ्याम्
भ्राजितेभ्यः
पञ्चमी
भ्राजितात् / भ्राजिताद्
भ्राजिताभ्याम्
भ्राजितेभ्यः
षष्ठी
भ्राजितस्य
भ्राजितयोः
भ्राजितानाम्
सप्तमी
भ्राजिते
भ्राजितयोः
भ्राजितेषु
 
एक
द्वि
बहु
प्रथमा
भ्राजितः
भ्राजितौ
भ्राजिताः
सम्बोधन
भ्राजित
भ्राजितौ
भ्राजिताः
द्वितीया
भ्राजितम्
भ्राजितौ
भ्राजितान्
तृतीया
भ्राजितेन
भ्राजिताभ्याम्
भ्राजितैः
चतुर्थी
भ्राजिताय
भ्राजिताभ्याम्
भ्राजितेभ्यः
पञ्चमी
भ्राजितात् / भ्राजिताद्
भ्राजिताभ्याम्
भ्राजितेभ्यः
षष्ठी
भ्राजितस्य
भ्राजितयोः
भ्राजितानाम्
सप्तमी
भ्राजिते
भ्राजितयोः
भ्राजितेषु


अन्याः