भ्राजमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भ्राजमानः
भ्राजमानौ
भ्राजमानाः
सम्बोधन
भ्राजमान
भ्राजमानौ
भ्राजमानाः
द्वितीया
भ्राजमानम्
भ्राजमानौ
भ्राजमानान्
तृतीया
भ्राजमानेन
भ्राजमानाभ्याम्
भ्राजमानैः
चतुर्थी
भ्राजमानाय
भ्राजमानाभ्याम्
भ्राजमानेभ्यः
पञ्चमी
भ्राजमानात् / भ्राजमानाद्
भ्राजमानाभ्याम्
भ्राजमानेभ्यः
षष्ठी
भ्राजमानस्य
भ्राजमानयोः
भ्राजमानानाम्
सप्तमी
भ्राजमाने
भ्राजमानयोः
भ्राजमानेषु
 
एक
द्वि
बहु
प्रथमा
भ्राजमानः
भ्राजमानौ
भ्राजमानाः
सम्बोधन
भ्राजमान
भ्राजमानौ
भ्राजमानाः
द्वितीया
भ्राजमानम्
भ्राजमानौ
भ्राजमानान्
तृतीया
भ्राजमानेन
भ्राजमानाभ्याम्
भ्राजमानैः
चतुर्थी
भ्राजमानाय
भ्राजमानाभ्याम्
भ्राजमानेभ्यः
पञ्चमी
भ्राजमानात् / भ्राजमानाद्
भ्राजमानाभ्याम्
भ्राजमानेभ्यः
षष्ठी
भ्राजमानस्य
भ्राजमानयोः
भ्राजमानानाम्
सप्तमी
भ्राजमाने
भ्राजमानयोः
भ्राजमानेषु


अन्याः