भ्रस्त शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भ्रस्तः
भ्रस्तौ
भ्रस्ताः
सम्बोधन
भ्रस्त
भ्रस्तौ
भ्रस्ताः
द्वितीया
भ्रस्तम्
भ्रस्तौ
भ्रस्तान्
तृतीया
भ्रस्तेन
भ्रस्ताभ्याम्
भ्रस्तैः
चतुर्थी
भ्रस्ताय
भ्रस्ताभ्याम्
भ्रस्तेभ्यः
पञ्चमी
भ्रस्तात् / भ्रस्ताद्
भ्रस्ताभ्याम्
भ्रस्तेभ्यः
षष्ठी
भ्रस्तस्य
भ्रस्तयोः
भ्रस्तानाम्
सप्तमी
भ्रस्ते
भ्रस्तयोः
भ्रस्तेषु
 
एक
द्वि
बहु
प्रथमा
भ्रस्तः
भ्रस्तौ
भ्रस्ताः
सम्बोधन
भ्रस्त
भ्रस्तौ
भ्रस्ताः
द्वितीया
भ्रस्तम्
भ्रस्तौ
भ्रस्तान्
तृतीया
भ्रस्तेन
भ्रस्ताभ्याम्
भ्रस्तैः
चतुर्थी
भ्रस्ताय
भ्रस्ताभ्याम्
भ्रस्तेभ्यः
पञ्चमी
भ्रस्तात् / भ्रस्ताद्
भ्रस्ताभ्याम्
भ्रस्तेभ्यः
षष्ठी
भ्रस्तस्य
भ्रस्तयोः
भ्रस्तानाम्
सप्तमी
भ्रस्ते
भ्रस्तयोः
भ्रस्तेषु


अन्याः