भ्रष्ट शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भ्रष्टः
भ्रष्टौ
भ्रष्टाः
सम्बोधन
भ्रष्ट
भ्रष्टौ
भ्रष्टाः
द्वितीया
भ्रष्टम्
भ्रष्टौ
भ्रष्टान्
तृतीया
भ्रष्टेन
भ्रष्टाभ्याम्
भ्रष्टैः
चतुर्थी
भ्रष्टाय
भ्रष्टाभ्याम्
भ्रष्टेभ्यः
पञ्चमी
भ्रष्टात् / भ्रष्टाद्
भ्रष्टाभ्याम्
भ्रष्टेभ्यः
षष्ठी
भ्रष्टस्य
भ्रष्टयोः
भ्रष्टानाम्
सप्तमी
भ्रष्टे
भ्रष्टयोः
भ्रष्टेषु
 
एक
द्वि
बहु
प्रथमा
भ्रष्टः
भ्रष्टौ
भ्रष्टाः
सम्बोधन
भ्रष्ट
भ्रष्टौ
भ्रष्टाः
द्वितीया
भ्रष्टम्
भ्रष्टौ
भ्रष्टान्
तृतीया
भ्रष्टेन
भ्रष्टाभ्याम्
भ्रष्टैः
चतुर्थी
भ्रष्टाय
भ्रष्टाभ्याम्
भ्रष्टेभ्यः
पञ्चमी
भ्रष्टात् / भ्रष्टाद्
भ्रष्टाभ्याम्
भ्रष्टेभ्यः
षष्ठी
भ्रष्टस्य
भ्रष्टयोः
भ्रष्टानाम्
सप्तमी
भ्रष्टे
भ्रष्टयोः
भ्रष्टेषु


अन्याः