भ्रमितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भ्रमितव्यः
भ्रमितव्यौ
भ्रमितव्याः
सम्बोधन
भ्रमितव्य
भ्रमितव्यौ
भ्रमितव्याः
द्वितीया
भ्रमितव्यम्
भ्रमितव्यौ
भ्रमितव्यान्
तृतीया
भ्रमितव्येन
भ्रमितव्याभ्याम्
भ्रमितव्यैः
चतुर्थी
भ्रमितव्याय
भ्रमितव्याभ्याम्
भ्रमितव्येभ्यः
पञ्चमी
भ्रमितव्यात् / भ्रमितव्याद्
भ्रमितव्याभ्याम्
भ्रमितव्येभ्यः
षष्ठी
भ्रमितव्यस्य
भ्रमितव्ययोः
भ्रमितव्यानाम्
सप्तमी
भ्रमितव्ये
भ्रमितव्ययोः
भ्रमितव्येषु
 
एक
द्वि
बहु
प्रथमा
भ्रमितव्यः
भ्रमितव्यौ
भ्रमितव्याः
सम्बोधन
भ्रमितव्य
भ्रमितव्यौ
भ्रमितव्याः
द्वितीया
भ्रमितव्यम्
भ्रमितव्यौ
भ्रमितव्यान्
तृतीया
भ्रमितव्येन
भ्रमितव्याभ्याम्
भ्रमितव्यैः
चतुर्थी
भ्रमितव्याय
भ्रमितव्याभ्याम्
भ्रमितव्येभ्यः
पञ्चमी
भ्रमितव्यात् / भ्रमितव्याद्
भ्रमितव्याभ्याम्
भ्रमितव्येभ्यः
षष्ठी
भ्रमितव्यस्य
भ्रमितव्ययोः
भ्रमितव्यानाम्
सप्तमी
भ्रमितव्ये
भ्रमितव्ययोः
भ्रमितव्येषु


अन्याः