भ्रम शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भ्रमः
भ्रमौ
भ्रमाः
सम्बोधन
भ्रम
भ्रमौ
भ्रमाः
द्वितीया
भ्रमम्
भ्रमौ
भ्रमान्
तृतीया
भ्रमेण
भ्रमाभ्याम्
भ्रमैः
चतुर्थी
भ्रमाय
भ्रमाभ्याम्
भ्रमेभ्यः
पञ्चमी
भ्रमात् / भ्रमाद्
भ्रमाभ्याम्
भ्रमेभ्यः
षष्ठी
भ्रमस्य
भ्रमयोः
भ्रमाणाम्
सप्तमी
भ्रमे
भ्रमयोः
भ्रमेषु
 
एक
द्वि
बहु
प्रथमा
भ्रमः
भ्रमौ
भ्रमाः
सम्बोधन
भ्रम
भ्रमौ
भ्रमाः
द्वितीया
भ्रमम्
भ्रमौ
भ्रमान्
तृतीया
भ्रमेण
भ्रमाभ्याम्
भ्रमैः
चतुर्थी
भ्रमाय
भ्रमाभ्याम्
भ्रमेभ्यः
पञ्चमी
भ्रमात् / भ्रमाद्
भ्रमाभ्याम्
भ्रमेभ्यः
षष्ठी
भ्रमस्य
भ्रमयोः
भ्रमाणाम्
सप्तमी
भ्रमे
भ्रमयोः
भ्रमेषु


अन्याः