भ्रणितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भ्रणितव्यः
भ्रणितव्यौ
भ्रणितव्याः
सम्बोधन
भ्रणितव्य
भ्रणितव्यौ
भ्रणितव्याः
द्वितीया
भ्रणितव्यम्
भ्रणितव्यौ
भ्रणितव्यान्
तृतीया
भ्रणितव्येन
भ्रणितव्याभ्याम्
भ्रणितव्यैः
चतुर्थी
भ्रणितव्याय
भ्रणितव्याभ्याम्
भ्रणितव्येभ्यः
पञ्चमी
भ्रणितव्यात् / भ्रणितव्याद्
भ्रणितव्याभ्याम्
भ्रणितव्येभ्यः
षष्ठी
भ्रणितव्यस्य
भ्रणितव्ययोः
भ्रणितव्यानाम्
सप्तमी
भ्रणितव्ये
भ्रणितव्ययोः
भ्रणितव्येषु
 
एक
द्वि
बहु
प्रथमा
भ्रणितव्यः
भ्रणितव्यौ
भ्रणितव्याः
सम्बोधन
भ्रणितव्य
भ्रणितव्यौ
भ्रणितव्याः
द्वितीया
भ्रणितव्यम्
भ्रणितव्यौ
भ्रणितव्यान्
तृतीया
भ्रणितव्येन
भ्रणितव्याभ्याम्
भ्रणितव्यैः
चतुर्थी
भ्रणितव्याय
भ्रणितव्याभ्याम्
भ्रणितव्येभ्यः
पञ्चमी
भ्रणितव्यात् / भ्रणितव्याद्
भ्रणितव्याभ्याम्
भ्रणितव्येभ्यः
षष्ठी
भ्रणितव्यस्य
भ्रणितव्ययोः
भ्रणितव्यानाम्
सप्तमी
भ्रणितव्ये
भ्रणितव्ययोः
भ्रणितव्येषु


अन्याः