भ्रक्षितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भ्रक्षितव्यः
भ्रक्षितव्यौ
भ्रक्षितव्याः
सम्बोधन
भ्रक्षितव्य
भ्रक्षितव्यौ
भ्रक्षितव्याः
द्वितीया
भ्रक्षितव्यम्
भ्रक्षितव्यौ
भ्रक्षितव्यान्
तृतीया
भ्रक्षितव्येन
भ्रक्षितव्याभ्याम्
भ्रक्षितव्यैः
चतुर्थी
भ्रक्षितव्याय
भ्रक्षितव्याभ्याम्
भ्रक्षितव्येभ्यः
पञ्चमी
भ्रक्षितव्यात् / भ्रक्षितव्याद्
भ्रक्षितव्याभ्याम्
भ्रक्षितव्येभ्यः
षष्ठी
भ्रक्षितव्यस्य
भ्रक्षितव्ययोः
भ्रक्षितव्यानाम्
सप्तमी
भ्रक्षितव्ये
भ्रक्षितव्ययोः
भ्रक्षितव्येषु
 
एक
द्वि
बहु
प्रथमा
भ्रक्षितव्यः
भ्रक्षितव्यौ
भ्रक्षितव्याः
सम्बोधन
भ्रक्षितव्य
भ्रक्षितव्यौ
भ्रक्षितव्याः
द्वितीया
भ्रक्षितव्यम्
भ्रक्षितव्यौ
भ्रक्षितव्यान्
तृतीया
भ्रक्षितव्येन
भ्रक्षितव्याभ्याम्
भ्रक्षितव्यैः
चतुर्थी
भ्रक्षितव्याय
भ्रक्षितव्याभ्याम्
भ्रक्षितव्येभ्यः
पञ्चमी
भ्रक्षितव्यात् / भ्रक्षितव्याद्
भ्रक्षितव्याभ्याम्
भ्रक्षितव्येभ्यः
षष्ठी
भ्रक्षितव्यस्य
भ्रक्षितव्ययोः
भ्रक्षितव्यानाम्
सप्तमी
भ्रक्षितव्ये
भ्रक्षितव्ययोः
भ्रक्षितव्येषु


अन्याः