भ्रक्षित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भ्रक्षितः
भ्रक्षितौ
भ्रक्षिताः
सम्बोधन
भ्रक्षित
भ्रक्षितौ
भ्रक्षिताः
द्वितीया
भ्रक्षितम्
भ्रक्षितौ
भ्रक्षितान्
तृतीया
भ्रक्षितेन
भ्रक्षिताभ्याम्
भ्रक्षितैः
चतुर्थी
भ्रक्षिताय
भ्रक्षिताभ्याम्
भ्रक्षितेभ्यः
पञ्चमी
भ्रक्षितात् / भ्रक्षिताद्
भ्रक्षिताभ्याम्
भ्रक्षितेभ्यः
षष्ठी
भ्रक्षितस्य
भ्रक्षितयोः
भ्रक्षितानाम्
सप्तमी
भ्रक्षिते
भ्रक्षितयोः
भ्रक्षितेषु
 
एक
द्वि
बहु
प्रथमा
भ्रक्षितः
भ्रक्षितौ
भ्रक्षिताः
सम्बोधन
भ्रक्षित
भ्रक्षितौ
भ्रक्षिताः
द्वितीया
भ्रक्षितम्
भ्रक्षितौ
भ्रक्षितान्
तृतीया
भ्रक्षितेन
भ्रक्षिताभ्याम्
भ्रक्षितैः
चतुर्थी
भ्रक्षिताय
भ्रक्षिताभ्याम्
भ्रक्षितेभ्यः
पञ्चमी
भ्रक्षितात् / भ्रक्षिताद्
भ्रक्षिताभ्याम्
भ्रक्षितेभ्यः
षष्ठी
भ्रक्षितस्य
भ्रक्षितयोः
भ्रक्षितानाम्
सप्तमी
भ्रक्षिते
भ्रक्षितयोः
भ्रक्षितेषु


अन्याः