भ्रक्षणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भ्रक्षणीयः
भ्रक्षणीयौ
भ्रक्षणीयाः
सम्बोधन
भ्रक्षणीय
भ्रक्षणीयौ
भ्रक्षणीयाः
द्वितीया
भ्रक्षणीयम्
भ्रक्षणीयौ
भ्रक्षणीयान्
तृतीया
भ्रक्षणीयेन
भ्रक्षणीयाभ्याम्
भ्रक्षणीयैः
चतुर्थी
भ्रक्षणीयाय
भ्रक्षणीयाभ्याम्
भ्रक्षणीयेभ्यः
पञ्चमी
भ्रक्षणीयात् / भ्रक्षणीयाद्
भ्रक्षणीयाभ्याम्
भ्रक्षणीयेभ्यः
षष्ठी
भ्रक्षणीयस्य
भ्रक्षणीययोः
भ्रक्षणीयानाम्
सप्तमी
भ्रक्षणीये
भ्रक्षणीययोः
भ्रक्षणीयेषु
 
एक
द्वि
बहु
प्रथमा
भ्रक्षणीयः
भ्रक्षणीयौ
भ्रक्षणीयाः
सम्बोधन
भ्रक्षणीय
भ्रक्षणीयौ
भ्रक्षणीयाः
द्वितीया
भ्रक्षणीयम्
भ्रक्षणीयौ
भ्रक्षणीयान्
तृतीया
भ्रक्षणीयेन
भ्रक्षणीयाभ्याम्
भ्रक्षणीयैः
चतुर्थी
भ्रक्षणीयाय
भ्रक्षणीयाभ्याम्
भ्रक्षणीयेभ्यः
पञ्चमी
भ्रक्षणीयात् / भ्रक्षणीयाद्
भ्रक्षणीयाभ्याम्
भ्रक्षणीयेभ्यः
षष्ठी
भ्रक्षणीयस्य
भ्रक्षणीययोः
भ्रक्षणीयानाम्
सप्तमी
भ्रक्षणीये
भ्रक्षणीययोः
भ्रक्षणीयेषु


अन्याः