भ्रंसितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भ्रंसितव्यः
भ्रंसितव्यौ
भ्रंसितव्याः
सम्बोधन
भ्रंसितव्य
भ्रंसितव्यौ
भ्रंसितव्याः
द्वितीया
भ्रंसितव्यम्
भ्रंसितव्यौ
भ्रंसितव्यान्
तृतीया
भ्रंसितव्येन
भ्रंसितव्याभ्याम्
भ्रंसितव्यैः
चतुर्थी
भ्रंसितव्याय
भ्रंसितव्याभ्याम्
भ्रंसितव्येभ्यः
पञ्चमी
भ्रंसितव्यात् / भ्रंसितव्याद्
भ्रंसितव्याभ्याम्
भ्रंसितव्येभ्यः
षष्ठी
भ्रंसितव्यस्य
भ्रंसितव्ययोः
भ्रंसितव्यानाम्
सप्तमी
भ्रंसितव्ये
भ्रंसितव्ययोः
भ्रंसितव्येषु
 
एक
द्वि
बहु
प्रथमा
भ्रंसितव्यः
भ्रंसितव्यौ
भ्रंसितव्याः
सम्बोधन
भ्रंसितव्य
भ्रंसितव्यौ
भ्रंसितव्याः
द्वितीया
भ्रंसितव्यम्
भ्रंसितव्यौ
भ्रंसितव्यान्
तृतीया
भ्रंसितव्येन
भ्रंसितव्याभ्याम्
भ्रंसितव्यैः
चतुर्थी
भ्रंसितव्याय
भ्रंसितव्याभ्याम्
भ्रंसितव्येभ्यः
पञ्चमी
भ्रंसितव्यात् / भ्रंसितव्याद्
भ्रंसितव्याभ्याम्
भ्रंसितव्येभ्यः
षष्ठी
भ्रंसितव्यस्य
भ्रंसितव्ययोः
भ्रंसितव्यानाम्
सप्तमी
भ्रंसितव्ये
भ्रंसितव्ययोः
भ्रंसितव्येषु


अन्याः