भ्रंसनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भ्रंसनीयः
भ्रंसनीयौ
भ्रंसनीयाः
सम्बोधन
भ्रंसनीय
भ्रंसनीयौ
भ्रंसनीयाः
द्वितीया
भ्रंसनीयम्
भ्रंसनीयौ
भ्रंसनीयान्
तृतीया
भ्रंसनीयेन
भ्रंसनीयाभ्याम्
भ्रंसनीयैः
चतुर्थी
भ्रंसनीयाय
भ्रंसनीयाभ्याम्
भ्रंसनीयेभ्यः
पञ्चमी
भ्रंसनीयात् / भ्रंसनीयाद्
भ्रंसनीयाभ्याम्
भ्रंसनीयेभ्यः
षष्ठी
भ्रंसनीयस्य
भ्रंसनीययोः
भ्रंसनीयानाम्
सप्तमी
भ्रंसनीये
भ्रंसनीययोः
भ्रंसनीयेषु
 
एक
द्वि
बहु
प्रथमा
भ्रंसनीयः
भ्रंसनीयौ
भ्रंसनीयाः
सम्बोधन
भ्रंसनीय
भ्रंसनीयौ
भ्रंसनीयाः
द्वितीया
भ्रंसनीयम्
भ्रंसनीयौ
भ्रंसनीयान्
तृतीया
भ्रंसनीयेन
भ्रंसनीयाभ्याम्
भ्रंसनीयैः
चतुर्थी
भ्रंसनीयाय
भ्रंसनीयाभ्याम्
भ्रंसनीयेभ्यः
पञ्चमी
भ्रंसनीयात् / भ्रंसनीयाद्
भ्रंसनीयाभ्याम्
भ्रंसनीयेभ्यः
षष्ठी
भ्रंसनीयस्य
भ्रंसनीययोः
भ्रंसनीयानाम्
सप्तमी
भ्रंसनीये
भ्रंसनीययोः
भ्रंसनीयेषु


अन्याः