भ्रंशितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भ्रंशितव्यः
भ्रंशितव्यौ
भ्रंशितव्याः
सम्बोधन
भ्रंशितव्य
भ्रंशितव्यौ
भ्रंशितव्याः
द्वितीया
भ्रंशितव्यम्
भ्रंशितव्यौ
भ्रंशितव्यान्
तृतीया
भ्रंशितव्येन
भ्रंशितव्याभ्याम्
भ्रंशितव्यैः
चतुर्थी
भ्रंशितव्याय
भ्रंशितव्याभ्याम्
भ्रंशितव्येभ्यः
पञ्चमी
भ्रंशितव्यात् / भ्रंशितव्याद्
भ्रंशितव्याभ्याम्
भ्रंशितव्येभ्यः
षष्ठी
भ्रंशितव्यस्य
भ्रंशितव्ययोः
भ्रंशितव्यानाम्
सप्तमी
भ्रंशितव्ये
भ्रंशितव्ययोः
भ्रंशितव्येषु
 
एक
द्वि
बहु
प्रथमा
भ्रंशितव्यः
भ्रंशितव्यौ
भ्रंशितव्याः
सम्बोधन
भ्रंशितव्य
भ्रंशितव्यौ
भ्रंशितव्याः
द्वितीया
भ्रंशितव्यम्
भ्रंशितव्यौ
भ्रंशितव्यान्
तृतीया
भ्रंशितव्येन
भ्रंशितव्याभ्याम्
भ्रंशितव्यैः
चतुर्थी
भ्रंशितव्याय
भ्रंशितव्याभ्याम्
भ्रंशितव्येभ्यः
पञ्चमी
भ्रंशितव्यात् / भ्रंशितव्याद्
भ्रंशितव्याभ्याम्
भ्रंशितव्येभ्यः
षष्ठी
भ्रंशितव्यस्य
भ्रंशितव्ययोः
भ्रंशितव्यानाम्
सप्तमी
भ्रंशितव्ये
भ्रंशितव्ययोः
भ्रंशितव्येषु


अन्याः