भ्रंशमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भ्रंशमानः
भ्रंशमानौ
भ्रंशमानाः
सम्बोधन
भ्रंशमान
भ्रंशमानौ
भ्रंशमानाः
द्वितीया
भ्रंशमानम्
भ्रंशमानौ
भ्रंशमानान्
तृतीया
भ्रंशमानेन
भ्रंशमानाभ्याम्
भ्रंशमानैः
चतुर्थी
भ्रंशमानाय
भ्रंशमानाभ्याम्
भ्रंशमानेभ्यः
पञ्चमी
भ्रंशमानात् / भ्रंशमानाद्
भ्रंशमानाभ्याम्
भ्रंशमानेभ्यः
षष्ठी
भ्रंशमानस्य
भ्रंशमानयोः
भ्रंशमानानाम्
सप्तमी
भ्रंशमाने
भ्रंशमानयोः
भ्रंशमानेषु
 
एक
द्वि
बहु
प्रथमा
भ्रंशमानः
भ्रंशमानौ
भ्रंशमानाः
सम्बोधन
भ्रंशमान
भ्रंशमानौ
भ्रंशमानाः
द्वितीया
भ्रंशमानम्
भ्रंशमानौ
भ्रंशमानान्
तृतीया
भ्रंशमानेन
भ्रंशमानाभ्याम्
भ्रंशमानैः
चतुर्थी
भ्रंशमानाय
भ्रंशमानाभ्याम्
भ्रंशमानेभ्यः
पञ्चमी
भ्रंशमानात् / भ्रंशमानाद्
भ्रंशमानाभ्याम्
भ्रंशमानेभ्यः
षष्ठी
भ्रंशमानस्य
भ्रंशमानयोः
भ्रंशमानानाम्
सप्तमी
भ्रंशमाने
भ्रंशमानयोः
भ्रंशमानेषु


अन्याः