भ्रंशक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भ्रंशकः
भ्रंशकौ
भ्रंशकाः
सम्बोधन
भ्रंशक
भ्रंशकौ
भ्रंशकाः
द्वितीया
भ्रंशकम्
भ्रंशकौ
भ्रंशकान्
तृतीया
भ्रंशकेन
भ्रंशकाभ्याम्
भ्रंशकैः
चतुर्थी
भ्रंशकाय
भ्रंशकाभ्याम्
भ्रंशकेभ्यः
पञ्चमी
भ्रंशकात् / भ्रंशकाद्
भ्रंशकाभ्याम्
भ्रंशकेभ्यः
षष्ठी
भ्रंशकस्य
भ्रंशकयोः
भ्रंशकानाम्
सप्तमी
भ्रंशके
भ्रंशकयोः
भ्रंशकेषु
 
एक
द्वि
बहु
प्रथमा
भ्रंशकः
भ्रंशकौ
भ्रंशकाः
सम्बोधन
भ्रंशक
भ्रंशकौ
भ्रंशकाः
द्वितीया
भ्रंशकम्
भ्रंशकौ
भ्रंशकान्
तृतीया
भ्रंशकेन
भ्रंशकाभ्याम्
भ्रंशकैः
चतुर्थी
भ्रंशकाय
भ्रंशकाभ्याम्
भ्रंशकेभ्यः
पञ्चमी
भ्रंशकात् / भ्रंशकाद्
भ्रंशकाभ्याम्
भ्रंशकेभ्यः
षष्ठी
भ्रंशकस्य
भ्रंशकयोः
भ्रंशकानाम्
सप्तमी
भ्रंशके
भ्रंशकयोः
भ्रंशकेषु


अन्याः