भ्यासक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भ्यासकः
भ्यासकौ
भ्यासकाः
सम्बोधन
भ्यासक
भ्यासकौ
भ्यासकाः
द्वितीया
भ्यासकम्
भ्यासकौ
भ्यासकान्
तृतीया
भ्यासकेन
भ्यासकाभ्याम्
भ्यासकैः
चतुर्थी
भ्यासकाय
भ्यासकाभ्याम्
भ्यासकेभ्यः
पञ्चमी
भ्यासकात् / भ्यासकाद्
भ्यासकाभ्याम्
भ्यासकेभ्यः
षष्ठी
भ्यासकस्य
भ्यासकयोः
भ्यासकानाम्
सप्तमी
भ्यासके
भ्यासकयोः
भ्यासकेषु
 
एक
द्वि
बहु
प्रथमा
भ्यासकः
भ्यासकौ
भ्यासकाः
सम्बोधन
भ्यासक
भ्यासकौ
भ्यासकाः
द्वितीया
भ्यासकम्
भ्यासकौ
भ्यासकान्
तृतीया
भ्यासकेन
भ्यासकाभ्याम्
भ्यासकैः
चतुर्थी
भ्यासकाय
भ्यासकाभ्याम्
भ्यासकेभ्यः
पञ्चमी
भ्यासकात् / भ्यासकाद्
भ्यासकाभ्याम्
भ्यासकेभ्यः
षष्ठी
भ्यासकस्य
भ्यासकयोः
भ्यासकानाम्
सप्तमी
भ्यासके
भ्यासकयोः
भ्यासकेषु


अन्याः