भ्यसितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भ्यसितव्यः
भ्यसितव्यौ
भ्यसितव्याः
सम्बोधन
भ्यसितव्य
भ्यसितव्यौ
भ्यसितव्याः
द्वितीया
भ्यसितव्यम्
भ्यसितव्यौ
भ्यसितव्यान्
तृतीया
भ्यसितव्येन
भ्यसितव्याभ्याम्
भ्यसितव्यैः
चतुर्थी
भ्यसितव्याय
भ्यसितव्याभ्याम्
भ्यसितव्येभ्यः
पञ्चमी
भ्यसितव्यात् / भ्यसितव्याद्
भ्यसितव्याभ्याम्
भ्यसितव्येभ्यः
षष्ठी
भ्यसितव्यस्य
भ्यसितव्ययोः
भ्यसितव्यानाम्
सप्तमी
भ्यसितव्ये
भ्यसितव्ययोः
भ्यसितव्येषु
 
एक
द्वि
बहु
प्रथमा
भ्यसितव्यः
भ्यसितव्यौ
भ्यसितव्याः
सम्बोधन
भ्यसितव्य
भ्यसितव्यौ
भ्यसितव्याः
द्वितीया
भ्यसितव्यम्
भ्यसितव्यौ
भ्यसितव्यान्
तृतीया
भ्यसितव्येन
भ्यसितव्याभ्याम्
भ्यसितव्यैः
चतुर्थी
भ्यसितव्याय
भ्यसितव्याभ्याम्
भ्यसितव्येभ्यः
पञ्चमी
भ्यसितव्यात् / भ्यसितव्याद्
भ्यसितव्याभ्याम्
भ्यसितव्येभ्यः
षष्ठी
भ्यसितव्यस्य
भ्यसितव्ययोः
भ्यसितव्यानाम्
सप्तमी
भ्यसितव्ये
भ्यसितव्ययोः
भ्यसितव्येषु


अन्याः